सोमवार, 22 अक्तूबर 2018

श्रीलक्ष्मी कवच

|| सर्व -सिद्धि -समृद्धि -दायक || 
श्री लक्ष्मी कवच 

ध्यान - कन्त्या  काञ्चन -सन्निभां हिम-गिरी-प्रख्यैश्चतुरभिर्गजै:,
           हस्तोत्क्षिप्त-हिरण्यामृत-घटै राषिञ्चयामानां  श्रियम  |
           बिभ्राणां वरमब्ज-युग्मभयं हस्तैः किरीटोज्ज्वलाम,
           क्षौमाबद्ध-नितम्बं-बिम्ब-ललितां वन्देअरविँद -स्थिताम ||

विनियोग: ॐ अस्य श्रीलक्ष्मी-कवचस्य श्रीभगवान शिव ऋषिः, अनुष्टुप छन्दः श्रीलक्ष्मी देवता,'ऐं' बीजं, 'ह्रीं' शक्तिः, 'श्रीं' कीलकं, सुकुवित्त्व-सुपाण्डित्य-सर्व-सिद्धि समृद्धये पाठे विनियोगः |

ऋष्यादि -न्यासः श्रीशिव-ऋषये नमः शिरसि, अनुष्टुप-छन्दसे नमः मुखे, श्रीलक्ष्मी-देवतायै नमः हृदि, 'ऐं' - बीजाय नमः गुह्ये, 'ह्रीं' - शक्तये नमः नाभौ, 'श्रीं' कीलकाय नमः पादयोः, सुकवित्व  सुपाण्डित्य-सर्व-समृद्धये पाठे विनियोग नमः अत्रजलौ ।

।। कवच स्तोत्र  ।।

ऐङ्कारो मस्तके पातु, वाग्भवी सर्व-सिद्धिदा |
ह्रीं पातु चक्षुषोर्मध्ये, चक्षु-युग्मे च शाङ्करी  || १ ||

जिह्वायां मुख-वृत्ते च, कर्णयोर्गण्डयोर्नसि |
ओष्ठाधरे दन्त-पंक्तौ, तालु-मूले हनौ पुनः || २ ||

पातु मां विष्णु-वनिता, लक्ष्मीः श्रीवर्ण-रूपिणी |
कर्ण-युग्मे भुज-द्वन्द्वे, स्तन-द्वन्द्वे च पार्वती || ३ ||

हृदये मणि-बन्धे च, ग्रीवायां पार्श्वयोः पुनः |
पृष्ठ-देशे तथा गुह्ये, वामे च दक्षिणे तथा || ४ ||

उपस्थे च नितम्बे च, नाभौ जङ्घा-द्वये पुनः |
जानु-चक्रे पद-द्वन्द्वे, घुटीके$गुली-मूलके || ५ ||

स-धातु-प्राण-शक्त्यां वा, सीमान्ते मस्तके तथा |
सर्वाङ्गे पातु कामेशी, महा-देवी समुन्नतिः || ६ ||

पुष्टिः  पातु महा- माया, उत्कृष्टिः सर्वदावतु  |
ऋद्धिः पातु महा-देवी, सर्वत्र शम्भु-वल्लभा || ७ || 

सर्वांङ्गे पातु मां लक्ष्मीर्विष्णु-माया-सुरेश्वरी |
विजया पातु भवने, जया पातु सदा मम || ८ ||

सर्वांङ्गे पातु मां लक्ष्मीर्विष्णु-माया-सुरेश्वरी |
विजया पातु भवने, जया पातु सदा मम || ९ ||

शिव-दूती सदा पातु, सुन्दरी पातु   सर्वदा |
भैरवी पातु सर्वत्र, भेरुण्डा सर्वदावतु ||  १० ||

त्वरिता पातु मां नित्यमुग्र-तारा सर्वदावतु | 
योगिन्यः सर्वदा पान्तु, मुद्राः पान्तु सदा मम || १२ || 

मातरः पान्तु देव्यश्च, चक्रस्था योगिनी-गणाः | 
सर्वत्र-सर्व-कार्येषु,सर्व-कर्मसु सर्वदा || १३ || 
पातु मां देव-देवी च, लक्ष्मीः सर्व-समृद्धिदा || १४ || 

|| फल-श्रुति || 

इति ते कथितं दिव्यं, कवचं सर्व-सिद्धये | 
यत्र तत्र न वक्तव्यं, यदीच्छेदात्मनो हितम || १ || 


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें